रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरादीत् / अरादीद् / अरदीत् / अरदीद्
अरादिष्टाम् / अरदिष्टाम्
अरादिषुः / अरदिषुः
मध्यम
अरादीः / अरदीः
अरादिष्टम् / अरदिष्टम्
अरादिष्ट / अरदिष्ट
उत्तम
अरादिषम् / अरदिषम्
अरादिष्व / अरदिष्व
अरादिष्म / अरदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरादि
अरदिषाताम्
अरदिषत
मध्यम
अरदिष्ठाः
अरदिषाथाम्
अरदिढ्वम्
उत्तम
अरदिषि
अरदिष्वहि
अरदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः