सम् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरादीत् / समरादीद् / समरदीत् / समरदीद्
समरादिष्टाम् / समरदिष्टाम्
समरादिषुः / समरदिषुः
मध्यम
समरादीः / समरदीः
समरादिष्टम् / समरदिष्टम्
समरादिष्ट / समरदिष्ट
उत्तम
समरादिषम् / समरदिषम्
समरादिष्व / समरदिष्व
समरादिष्म / समरदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरादि
समरदिषाताम्
समरदिषत
मध्यम
समरदिष्ठाः
समरदिषाथाम्
समरदिढ्वम्
उत्तम
समरदिषि
समरदिष्वहि
समरदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः