सु + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वतर्दत् / स्वतर्दद्
स्वतर्दताम्
स्वतर्दन्
मध्यम
स्वतर्दः
स्वतर्दतम्
स्वतर्दत
उत्तम
स्वतर्दम्
स्वतर्दाव
स्वतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वतर्द्यत
स्वतर्द्येताम्
स्वतर्द्यन्त
मध्यम
स्वतर्द्यथाः
स्वतर्द्येथाम्
स्वतर्द्यध्वम्
उत्तम
स्वतर्द्ये
स्वतर्द्यावहि
स्वतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः