आङ् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतर्दत् / आतर्दद्
आतर्दताम्
आतर्दन्
मध्यम
आतर्दः
आतर्दतम्
आतर्दत
उत्तम
आतर्दम्
आतर्दाव
आतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतर्द्यत
आतर्द्येताम्
आतर्द्यन्त
मध्यम
आतर्द्यथाः
आतर्द्येथाम्
आतर्द्यध्वम्
उत्तम
आतर्द्ये
आतर्द्यावहि
आतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः