उत् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदतर्दत् / उदतर्दद्
उदतर्दताम्
उदतर्दन्
मध्यम
उदतर्दः
उदतर्दतम्
उदतर्दत
उत्तम
उदतर्दम्
उदतर्दाव
उदतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदतर्द्यत
उदतर्द्येताम्
उदतर्द्यन्त
मध्यम
उदतर्द्यथाः
उदतर्द्येथाम्
उदतर्द्यध्वम्
उत्तम
उदतर्द्ये
उदतर्द्यावहि
उदतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः