वि + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यतर्दत् / व्यतर्दद्
व्यतर्दताम्
व्यतर्दन्
मध्यम
व्यतर्दः
व्यतर्दतम्
व्यतर्दत
उत्तम
व्यतर्दम्
व्यतर्दाव
व्यतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यतर्द्यत
व्यतर्द्येताम्
व्यतर्द्यन्त
मध्यम
व्यतर्द्यथाः
व्यतर्द्येथाम्
व्यतर्द्यध्वम्
उत्तम
व्यतर्द्ये
व्यतर्द्यावहि
व्यतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः