तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतर्दत् / अतर्दद्
अतर्दताम्
अतर्दन्
मध्यम
अतर्दः
अतर्दतम्
अतर्दत
उत्तम
अतर्दम्
अतर्दाव
अतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतर्द्यत
अतर्द्येताम्
अतर्द्यन्त
मध्यम
अतर्द्यथाः
अतर्द्येथाम्
अतर्द्यध्वम्
उत्तम
अतर्द्ये
अतर्द्यावहि
अतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः