सम् + तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समतर्दत् / समतर्दद्
समतर्दताम्
समतर्दन्
मध्यम
समतर्दः
समतर्दतम्
समतर्दत
उत्तम
समतर्दम्
समतर्दाव
समतर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समतर्द्यत
समतर्द्येताम्
समतर्द्यन्त
मध्यम
समतर्द्यथाः
समतर्द्येथाम्
समतर्द्यध्वम्
उत्तम
समतर्द्ये
समतर्द्यावहि
समतर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः