सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवर्केत / संवर्केत
सव्ँवर्केयाताम् / संवर्केयाताम्
सव्ँवर्केरन् / संवर्केरन्
मध्यम
सव्ँवर्केथाः / संवर्केथाः
सव्ँवर्केयाथाम् / संवर्केयाथाम्
सव्ँवर्केध्वम् / संवर्केध्वम्
उत्तम
सव्ँवर्केय / संवर्केय
सव्ँवर्केवहि / संवर्केवहि
सव्ँवर्केमहि / संवर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्येत / संवृक्येत
सव्ँवृक्येयाताम् / संवृक्येयाताम्
सव्ँवृक्येरन् / संवृक्येरन्
मध्यम
सव्ँवृक्येथाः / संवृक्येथाः
सव्ँवृक्येयाथाम् / संवृक्येयाथाम्
सव्ँवृक्येध्वम् / संवृक्येध्वम्
उत्तम
सव्ँवृक्येय / संवृक्येय
सव्ँवृक्येवहि / संवृक्येवहि
सव्ँवृक्येमहि / संवृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः