उप + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवर्केत
उपवर्केयाताम्
उपवर्केरन्
मध्यम
उपवर्केथाः
उपवर्केयाथाम्
उपवर्केध्वम्
उत्तम
उपवर्केय
उपवर्केवहि
उपवर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवृक्येत
उपवृक्येयाताम्
उपवृक्येरन्
मध्यम
उपवृक्येथाः
उपवृक्येयाथाम्
उपवृक्येध्वम्
उत्तम
उपवृक्येय
उपवृक्येवहि
उपवृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः