अप + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवर्केत
अपवर्केयाताम्
अपवर्केरन्
मध्यम
अपवर्केथाः
अपवर्केयाथाम्
अपवर्केध्वम्
उत्तम
अपवर्केय
अपवर्केवहि
अपवर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवृक्येत
अपवृक्येयाताम्
अपवृक्येरन्
मध्यम
अपवृक्येथाः
अपवृक्येयाथाम्
अपवृक्येध्वम्
उत्तम
अपवृक्येय
अपवृक्येवहि
अपवृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः