अव + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववर्केत
अववर्केयाताम्
अववर्केरन्
मध्यम
अववर्केथाः
अववर्केयाथाम्
अववर्केध्वम्
उत्तम
अववर्केय
अववर्केवहि
अववर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववृक्येत
अववृक्येयाताम्
अववृक्येरन्
मध्यम
अववृक्येथाः
अववृक्येयाथाम्
अववृक्येध्वम्
उत्तम
अववृक्येय
अववृक्येवहि
अववृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः