आङ् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवर्केत
आवर्केयाताम्
आवर्केरन्
मध्यम
आवर्केथाः
आवर्केयाथाम्
आवर्केध्वम्
उत्तम
आवर्केय
आवर्केवहि
आवर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवृक्येत
आवृक्येयाताम्
आवृक्येरन्
मध्यम
आवृक्येथाः
आवृक्येयाथाम्
आवृक्येध्वम्
उत्तम
आवृक्येय
आवृक्येवहि
आवृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः