प्र + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवर्केत
प्रवर्केयाताम्
प्रवर्केरन्
मध्यम
प्रवर्केथाः
प्रवर्केयाथाम्
प्रवर्केध्वम्
उत्तम
प्रवर्केय
प्रवर्केवहि
प्रवर्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवृक्येत
प्रवृक्येयाताम्
प्रवृक्येरन्
मध्यम
प्रवृक्येथाः
प्रवृक्येयाथाम्
प्रवृक्येध्वम्
उत्तम
प्रवृक्येय
प्रवृक्येवहि
प्रवृक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः