सम् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवल्ग्यात् / संवल्ग्यात् / सव्ँवल्ग्याद् / संवल्ग्याद्
सव्ँवल्ग्यास्ताम् / संवल्ग्यास्ताम्
सव्ँवल्ग्यासुः / संवल्ग्यासुः
मध्यम
सव्ँवल्ग्याः / संवल्ग्याः
सव्ँवल्ग्यास्तम् / संवल्ग्यास्तम्
सव्ँवल्ग्यास्त / संवल्ग्यास्त
उत्तम
सव्ँवल्ग्यासम् / संवल्ग्यासम्
सव्ँवल्ग्यास्व / संवल्ग्यास्व
सव्ँवल्ग्यास्म / संवल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवल्गिषीष्ट / संवल्गिषीष्ट
सव्ँवल्गिषीयास्ताम् / संवल्गिषीयास्ताम्
सव्ँवल्गिषीरन् / संवल्गिषीरन्
मध्यम
सव्ँवल्गिषीष्ठाः / संवल्गिषीष्ठाः
सव्ँवल्गिषीयास्थाम् / संवल्गिषीयास्थाम्
सव्ँवल्गिषीध्वम् / संवल्गिषीध्वम्
उत्तम
सव्ँवल्गिषीय / संवल्गिषीय
सव्ँवल्गिषीवहि / संवल्गिषीवहि
सव्ँवल्गिषीमहि / संवल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः