आङ् + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आवल्ग्यात् / आवल्ग्याद्
आवल्ग्यास्ताम्
आवल्ग्यासुः
मध्यम
आवल्ग्याः
आवल्ग्यास्तम्
आवल्ग्यास्त
उत्तम
आवल्ग्यासम्
आवल्ग्यास्व
आवल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवल्गिषीष्ट
आवल्गिषीयास्ताम्
आवल्गिषीरन्
मध्यम
आवल्गिषीष्ठाः
आवल्गिषीयास्थाम्
आवल्गिषीध्वम्
उत्तम
आवल्गिषीय
आवल्गिषीवहि
आवल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः