अव + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववल्ग्यात् / अववल्ग्याद्
अववल्ग्यास्ताम्
अववल्ग्यासुः
मध्यम
अववल्ग्याः
अववल्ग्यास्तम्
अववल्ग्यास्त
उत्तम
अववल्ग्यासम्
अववल्ग्यास्व
अववल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववल्गिषीष्ट
अववल्गिषीयास्ताम्
अववल्गिषीरन्
मध्यम
अववल्गिषीष्ठाः
अववल्गिषीयास्थाम्
अववल्गिषीध्वम्
उत्तम
अववल्गिषीय
अववल्गिषीवहि
अववल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः