प्र + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रवल्ग्यात् / प्रवल्ग्याद्
प्रवल्ग्यास्ताम्
प्रवल्ग्यासुः
मध्यम
प्रवल्ग्याः
प्रवल्ग्यास्तम्
प्रवल्ग्यास्त
उत्तम
प्रवल्ग्यासम्
प्रवल्ग्यास्व
प्रवल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रवल्गिषीष्ट
प्रवल्गिषीयास्ताम्
प्रवल्गिषीरन्
मध्यम
प्रवल्गिषीष्ठाः
प्रवल्गिषीयास्थाम्
प्रवल्गिषीध्वम्
उत्तम
प्रवल्गिषीय
प्रवल्गिषीवहि
प्रवल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः