उप + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपवल्ग्यात् / उपवल्ग्याद्
उपवल्ग्यास्ताम्
उपवल्ग्यासुः
मध्यम
उपवल्ग्याः
उपवल्ग्यास्तम्
उपवल्ग्यास्त
उत्तम
उपवल्ग्यासम्
उपवल्ग्यास्व
उपवल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवल्गिषीष्ट
उपवल्गिषीयास्ताम्
उपवल्गिषीरन्
मध्यम
उपवल्गिषीष्ठाः
उपवल्गिषीयास्थाम्
उपवल्गिषीध्वम्
उत्तम
उपवल्गिषीय
उपवल्गिषीवहि
उपवल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः