अप + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपवल्ग्यात् / अपवल्ग्याद्
अपवल्ग्यास्ताम्
अपवल्ग्यासुः
मध्यम
अपवल्ग्याः
अपवल्ग्यास्तम्
अपवल्ग्यास्त
उत्तम
अपवल्ग्यासम्
अपवल्ग्यास्व
अपवल्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवल्गिषीष्ट
अपवल्गिषीयास्ताम्
अपवल्गिषीरन्
मध्यम
अपवल्गिषीष्ठाः
अपवल्गिषीयास्थाम्
अपवल्गिषीध्वम्
उत्तम
अपवल्गिषीय
अपवल्गिषीवहि
अपवल्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः