सम् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलख्यात् / संलख्यात् / सल्ँलख्याद् / संलख्याद्
सल्ँलख्यास्ताम् / संलख्यास्ताम्
सल्ँलख्यासुः / संलख्यासुः
मध्यम
सल्ँलख्याः / संलख्याः
सल्ँलख्यास्तम् / संलख्यास्तम्
सल्ँलख्यास्त / संलख्यास्त
उत्तम
सल्ँलख्यासम् / संलख्यासम्
सल्ँलख्यास्व / संलख्यास्व
सल्ँलख्यास्म / संलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलखिषीष्ट / संलखिषीष्ट
सल्ँलखिषीयास्ताम् / संलखिषीयास्ताम्
सल्ँलखिषीरन् / संलखिषीरन्
मध्यम
सल्ँलखिषीष्ठाः / संलखिषीष्ठाः
सल्ँलखिषीयास्थाम् / संलखिषीयास्थाम्
सल्ँलखिषीध्वम् / संलखिषीध्वम्
उत्तम
सल्ँलखिषीय / संलखिषीय
सल्ँलखिषीवहि / संलखिषीवहि
सल्ँलखिषीमहि / संलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः