प्र + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रलख्यात् / प्रलख्याद्
प्रलख्यास्ताम्
प्रलख्यासुः
मध्यम
प्रलख्याः
प्रलख्यास्तम्
प्रलख्यास्त
उत्तम
प्रलख्यासम्
प्रलख्यास्व
प्रलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रलखिषीष्ट
प्रलखिषीयास्ताम्
प्रलखिषीरन्
मध्यम
प्रलखिषीष्ठाः
प्रलखिषीयास्थाम्
प्रलखिषीध्वम्
उत्तम
प्रलखिषीय
प्रलखिषीवहि
प्रलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः