अप + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपलख्यात् / अपलख्याद्
अपलख्यास्ताम्
अपलख्यासुः
मध्यम
अपलख्याः
अपलख्यास्तम्
अपलख्यास्त
उत्तम
अपलख्यासम्
अपलख्यास्व
अपलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपलखिषीष्ट
अपलखिषीयास्ताम्
अपलखिषीरन्
मध्यम
अपलखिषीष्ठाः
अपलखिषीयास्थाम्
अपलखिषीध्वम्
उत्तम
अपलखिषीय
अपलखिषीवहि
अपलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः