आङ् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आलख्यात् / आलख्याद्
आलख्यास्ताम्
आलख्यासुः
मध्यम
आलख्याः
आलख्यास्तम्
आलख्यास्त
उत्तम
आलख्यासम्
आलख्यास्व
आलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आलखिषीष्ट
आलखिषीयास्ताम्
आलखिषीरन्
मध्यम
आलखिषीष्ठाः
आलखिषीयास्थाम्
आलखिषीध्वम्
उत्तम
आलखिषीय
आलखिषीवहि
आलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः