उप + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपलख्यात् / उपलख्याद्
उपलख्यास्ताम्
उपलख्यासुः
मध्यम
उपलख्याः
उपलख्यास्तम्
उपलख्यास्त
उत्तम
उपलख्यासम्
उपलख्यास्व
उपलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलखिषीष्ट
उपलखिषीयास्ताम्
उपलखिषीरन्
मध्यम
उपलखिषीष्ठाः
उपलखिषीयास्थाम्
उपलखिषीध्वम्
उत्तम
उपलखिषीय
उपलखिषीवहि
उपलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः