अव + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवलख्यात् / अवलख्याद्
अवलख्यास्ताम्
अवलख्यासुः
मध्यम
अवलख्याः
अवलख्यास्तम्
अवलख्यास्त
उत्तम
अवलख्यासम्
अवलख्यास्व
अवलख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलखिषीष्ट
अवलखिषीयास्ताम्
अवलखिषीरन्
मध्यम
अवलखिषीष्ठाः
अवलखिषीयास्थाम्
अवलखिषीध्वम्
उत्तम
अवलखिषीय
अवलखिषीवहि
अवलखिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः