सम् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समनङ्खीत् / समनङ्खीद्
समनङ्खिष्टाम्
समनङ्खिषुः
मध्यम
समनङ्खीः
समनङ्खिष्टम्
समनङ्खिष्ट
उत्तम
समनङ्खिषम्
समनङ्खिष्व
समनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समनङ्खि
समनङ्खिषाताम्
समनङ्खिषत
मध्यम
समनङ्खिष्ठाः
समनङ्खिषाथाम्
समनङ्खिढ्वम्
उत्तम
समनङ्खिषि
समनङ्खिष्वहि
समनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः