अपि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खीत् / अप्यनङ्खीद्
अप्यनङ्खिष्टाम्
अप्यनङ्खिषुः
मध्यम
अप्यनङ्खीः
अप्यनङ्खिष्टम्
अप्यनङ्खिष्ट
उत्तम
अप्यनङ्खिषम्
अप्यनङ्खिष्व
अप्यनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यनङ्खि
अप्यनङ्खिषाताम्
अप्यनङ्खिषत
मध्यम
अप्यनङ्खिष्ठाः
अप्यनङ्खिषाथाम्
अप्यनङ्खिढ्वम्
उत्तम
अप्यनङ्खिषि
अप्यनङ्खिष्वहि
अप्यनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः