उत् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदनङ्खीत् / उदनङ्खीद्
उदनङ्खिष्टाम्
उदनङ्खिषुः
मध्यम
उदनङ्खीः
उदनङ्खिष्टम्
उदनङ्खिष्ट
उत्तम
उदनङ्खिषम्
उदनङ्खिष्व
उदनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदनङ्खि
उदनङ्खिषाताम्
उदनङ्खिषत
मध्यम
उदनङ्खिष्ठाः
उदनङ्खिषाथाम्
उदनङ्खिढ्वम्
उत्तम
उदनङ्खिषि
उदनङ्खिष्वहि
उदनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः