अनु + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनङ्खीत् / अन्वनङ्खीद्
अन्वनङ्खिष्टाम्
अन्वनङ्खिषुः
मध्यम
अन्वनङ्खीः
अन्वनङ्खिष्टम्
अन्वनङ्खिष्ट
उत्तम
अन्वनङ्खिषम्
अन्वनङ्खिष्व
अन्वनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनङ्खि
अन्वनङ्खिषाताम्
अन्वनङ्खिषत
मध्यम
अन्वनङ्खिष्ठाः
अन्वनङ्खिषाथाम्
अन्वनङ्खिढ्वम्
उत्तम
अन्वनङ्खिषि
अन्वनङ्खिष्वहि
अन्वनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः