परि + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणङ्खीत् / पर्यणङ्खीद्
पर्यणङ्खिष्टाम्
पर्यणङ्खिषुः
मध्यम
पर्यणङ्खीः
पर्यणङ्खिष्टम्
पर्यणङ्खिष्ट
उत्तम
पर्यणङ्खिषम्
पर्यणङ्खिष्व
पर्यणङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणङ्खि
पर्यणङ्खिषाताम्
पर्यणङ्खिषत
मध्यम
पर्यणङ्खिष्ठाः
पर्यणङ्खिषाथाम्
पर्यणङ्खिढ्वम्
उत्तम
पर्यणङ्खिषि
पर्यणङ्खिष्वहि
पर्यणङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः