दुस् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरनङ्खीत् / दुरनङ्खीद्
दुरनङ्खिष्टाम्
दुरनङ्खिषुः
मध्यम
दुरनङ्खीः
दुरनङ्खिष्टम्
दुरनङ्खिष्ट
उत्तम
दुरनङ्खिषम्
दुरनङ्खिष्व
दुरनङ्खिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरनङ्खि
दुरनङ्खिषाताम्
दुरनङ्खिषत
मध्यम
दुरनङ्खिष्ठाः
दुरनङ्खिषाथाम्
दुरनङ्खिढ्वम्
उत्तम
दुरनङ्खिषि
दुरनङ्खिष्वहि
दुरनङ्खिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः