सम् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समदङ्घिष्यत् / समदङ्घिष्यद्
समदङ्घिष्यताम्
समदङ्घिष्यन्
मध्यम
समदङ्घिष्यः
समदङ्घिष्यतम्
समदङ्घिष्यत
उत्तम
समदङ्घिष्यम्
समदङ्घिष्याव
समदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समदङ्घिष्यत
समदङ्घिष्येताम्
समदङ्घिष्यन्त
मध्यम
समदङ्घिष्यथाः
समदङ्घिष्येथाम्
समदङ्घिष्यध्वम्
उत्तम
समदङ्घिष्ये
समदङ्घिष्यावहि
समदङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः