निर् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरदङ्घिष्यत् / निरदङ्घिष्यद्
निरदङ्घिष्यताम्
निरदङ्घिष्यन्
मध्यम
निरदङ्घिष्यः
निरदङ्घिष्यतम्
निरदङ्घिष्यत
उत्तम
निरदङ्घिष्यम्
निरदङ्घिष्याव
निरदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरदङ्घिष्यत
निरदङ्घिष्येताम्
निरदङ्घिष्यन्त
मध्यम
निरदङ्घिष्यथाः
निरदङ्घिष्येथाम्
निरदङ्घिष्यध्वम्
उत्तम
निरदङ्घिष्ये
निरदङ्घिष्यावहि
निरदङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः