उत् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उददङ्घिष्यत् / उददङ्घिष्यद्
उददङ्घिष्यताम्
उददङ्घिष्यन्
मध्यम
उददङ्घिष्यः
उददङ्घिष्यतम्
उददङ्घिष्यत
उत्तम
उददङ्घिष्यम्
उददङ्घिष्याव
उददङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उददङ्घिष्यत
उददङ्घिष्येताम्
उददङ्घिष्यन्त
मध्यम
उददङ्घिष्यथाः
उददङ्घिष्येथाम्
उददङ्घिष्यध्वम्
उत्तम
उददङ्घिष्ये
उददङ्घिष्यावहि
उददङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः