प्रति + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घिष्यत् / प्रत्यदङ्घिष्यद्
प्रत्यदङ्घिष्यताम्
प्रत्यदङ्घिष्यन्
मध्यम
प्रत्यदङ्घिष्यः
प्रत्यदङ्घिष्यतम्
प्रत्यदङ्घिष्यत
उत्तम
प्रत्यदङ्घिष्यम्
प्रत्यदङ्घिष्याव
प्रत्यदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घिष्यत
प्रत्यदङ्घिष्येताम्
प्रत्यदङ्घिष्यन्त
मध्यम
प्रत्यदङ्घिष्यथाः
प्रत्यदङ्घिष्येथाम्
प्रत्यदङ्घिष्यध्वम्
उत्तम
प्रत्यदङ्घिष्ये
प्रत्यदङ्घिष्यावहि
प्रत्यदङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः