अनु + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वदङ्घिष्यत् / अन्वदङ्घिष्यद्
अन्वदङ्घिष्यताम्
अन्वदङ्घिष्यन्
मध्यम
अन्वदङ्घिष्यः
अन्वदङ्घिष्यतम्
अन्वदङ्घिष्यत
उत्तम
अन्वदङ्घिष्यम्
अन्वदङ्घिष्याव
अन्वदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वदङ्घिष्यत
अन्वदङ्घिष्येताम्
अन्वदङ्घिष्यन्त
मध्यम
अन्वदङ्घिष्यथाः
अन्वदङ्घिष्येथाम्
अन्वदङ्घिष्यध्वम्
उत्तम
अन्वदङ्घिष्ये
अन्वदङ्घिष्यावहि
अन्वदङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः