आङ् + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आदङ्घिष्यत् / आदङ्घिष्यद्
आदङ्घिष्यताम्
आदङ्घिष्यन्
मध्यम
आदङ्घिष्यः
आदङ्घिष्यतम्
आदङ्घिष्यत
उत्तम
आदङ्घिष्यम्
आदङ्घिष्याव
आदङ्घिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आदङ्घिष्यत
आदङ्घिष्येताम्
आदङ्घिष्यन्त
मध्यम
आदङ्घिष्यथाः
आदङ्घिष्येथाम्
आदङ्घिष्यध्वम्
उत्तम
आदङ्घिष्ये
आदङ्घिष्यावहि
आदङ्घिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः