सम् + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्थङ्किष्यति / संथङ्किष्यति
सन्थङ्किष्यतः / संथङ्किष्यतः
सन्थङ्किष्यन्ति / संथङ्किष्यन्ति
मध्यम
सन्थङ्किष्यसि / संथङ्किष्यसि
सन्थङ्किष्यथः / संथङ्किष्यथः
सन्थङ्किष्यथ / संथङ्किष्यथ
उत्तम
सन्थङ्किष्यामि / संथङ्किष्यामि
सन्थङ्किष्यावः / संथङ्किष्यावः
सन्थङ्किष्यामः / संथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्थङ्किष्यते / संथङ्किष्यते
सन्थङ्किष्येते / संथङ्किष्येते
सन्थङ्किष्यन्ते / संथङ्किष्यन्ते
मध्यम
सन्थङ्किष्यसे / संथङ्किष्यसे
सन्थङ्किष्येथे / संथङ्किष्येथे
सन्थङ्किष्यध्वे / संथङ्किष्यध्वे
उत्तम
सन्थङ्किष्ये / संथङ्किष्ये
सन्थङ्किष्यावहे / संथङ्किष्यावहे
सन्थङ्किष्यामहे / संथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः