प्र + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रथङ्किष्यति
प्रथङ्किष्यतः
प्रथङ्किष्यन्ति
मध्यम
प्रथङ्किष्यसि
प्रथङ्किष्यथः
प्रथङ्किष्यथ
उत्तम
प्रथङ्किष्यामि
प्रथङ्किष्यावः
प्रथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रथङ्किष्यते
प्रथङ्किष्येते
प्रथङ्किष्यन्ते
मध्यम
प्रथङ्किष्यसे
प्रथङ्किष्येथे
प्रथङ्किष्यध्वे
उत्तम
प्रथङ्किष्ये
प्रथङ्किष्यावहे
प्रथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः