आङ् + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आथङ्किष्यति
आथङ्किष्यतः
आथङ्किष्यन्ति
मध्यम
आथङ्किष्यसि
आथङ्किष्यथः
आथङ्किष्यथ
उत्तम
आथङ्किष्यामि
आथङ्किष्यावः
आथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आथङ्किष्यते
आथङ्किष्येते
आथङ्किष्यन्ते
मध्यम
आथङ्किष्यसे
आथङ्किष्येथे
आथङ्किष्यध्वे
उत्तम
आथङ्किष्ये
आथङ्किष्यावहे
आथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः