उप + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपथङ्किष्यति
उपथङ्किष्यतः
उपथङ्किष्यन्ति
मध्यम
उपथङ्किष्यसि
उपथङ्किष्यथः
उपथङ्किष्यथ
उत्तम
उपथङ्किष्यामि
उपथङ्किष्यावः
उपथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपथङ्किष्यते
उपथङ्किष्येते
उपथङ्किष्यन्ते
मध्यम
उपथङ्किष्यसे
उपथङ्किष्येथे
उपथङ्किष्यध्वे
उत्तम
उपथङ्किष्ये
उपथङ्किष्यावहे
उपथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः