अप + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपथङ्किष्यति
अपथङ्किष्यतः
अपथङ्किष्यन्ति
मध्यम
अपथङ्किष्यसि
अपथङ्किष्यथः
अपथङ्किष्यथ
उत्तम
अपथङ्किष्यामि
अपथङ्किष्यावः
अपथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपथङ्किष्यते
अपथङ्किष्येते
अपथङ्किष्यन्ते
मध्यम
अपथङ्किष्यसे
अपथङ्किष्येथे
अपथङ्किष्यध्वे
उत्तम
अपथङ्किष्ये
अपथङ्किष्यावहे
अपथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः