अव + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवथङ्किष्यति
अवथङ्किष्यतः
अवथङ्किष्यन्ति
मध्यम
अवथङ्किष्यसि
अवथङ्किष्यथः
अवथङ्किष्यथ
उत्तम
अवथङ्किष्यामि
अवथङ्किष्यावः
अवथङ्किष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवथङ्किष्यते
अवथङ्किष्येते
अवथङ्किष्यन्ते
मध्यम
अवथङ्किष्यसे
अवथङ्किष्येथे
अवथङ्किष्यध्वे
उत्तम
अवथङ्किष्ये
अवथङ्किष्यावहे
अवथङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः