प्र + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्वङ्कत
प्राश्वङ्केताम्
प्राश्वङ्कन्त
मध्यम
प्राश्वङ्कथाः
प्राश्वङ्केथाम्
प्राश्वङ्कध्वम्
उत्तम
प्राश्वङ्के
प्राश्वङ्कावहि
प्राश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राश्वङ्क्यत
प्राश्वङ्क्येताम्
प्राश्वङ्क्यन्त
मध्यम
प्राश्वङ्क्यथाः
प्राश्वङ्क्येथाम्
प्राश्वङ्क्यध्वम्
उत्तम
प्राश्वङ्क्ये
प्राश्वङ्क्यावहि
प्राश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः