अनु + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वश्वङ्कत
अन्वश्वङ्केताम्
अन्वश्वङ्कन्त
मध्यम
अन्वश्वङ्कथाः
अन्वश्वङ्केथाम्
अन्वश्वङ्कध्वम्
उत्तम
अन्वश्वङ्के
अन्वश्वङ्कावहि
अन्वश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वश्वङ्क्यत
अन्वश्वङ्क्येताम्
अन्वश्वङ्क्यन्त
मध्यम
अन्वश्वङ्क्यथाः
अन्वश्वङ्क्येथाम्
अन्वश्वङ्क्यध्वम्
उत्तम
अन्वश्वङ्क्ये
अन्वश्वङ्क्यावहि
अन्वश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः