प्रति + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वङ्कत
प्रत्यश्वङ्केताम्
प्रत्यश्वङ्कन्त
मध्यम
प्रत्यश्वङ्कथाः
प्रत्यश्वङ्केथाम्
प्रत्यश्वङ्कध्वम्
उत्तम
प्रत्यश्वङ्के
प्रत्यश्वङ्कावहि
प्रत्यश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वङ्क्यत
प्रत्यश्वङ्क्येताम्
प्रत्यश्वङ्क्यन्त
मध्यम
प्रत्यश्वङ्क्यथाः
प्रत्यश्वङ्क्येथाम्
प्रत्यश्वङ्क्यध्वम्
उत्तम
प्रत्यश्वङ्क्ये
प्रत्यश्वङ्क्यावहि
प्रत्यश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः