अधि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यश्वङ्कत
अध्यश्वङ्केताम्
अध्यश्वङ्कन्त
मध्यम
अध्यश्वङ्कथाः
अध्यश्वङ्केथाम्
अध्यश्वङ्कध्वम्
उत्तम
अध्यश्वङ्के
अध्यश्वङ्कावहि
अध्यश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यश्वङ्क्यत
अध्यश्वङ्क्येताम्
अध्यश्वङ्क्यन्त
मध्यम
अध्यश्वङ्क्यथाः
अध्यश्वङ्क्येथाम्
अध्यश्वङ्क्यध्वम्
उत्तम
अध्यश्वङ्क्ये
अध्यश्वङ्क्यावहि
अध्यश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः