परि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यश्वङ्कत
पर्यश्वङ्केताम्
पर्यश्वङ्कन्त
मध्यम
पर्यश्वङ्कथाः
पर्यश्वङ्केथाम्
पर्यश्वङ्कध्वम्
उत्तम
पर्यश्वङ्के
पर्यश्वङ्कावहि
पर्यश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यश्वङ्क्यत
पर्यश्वङ्क्येताम्
पर्यश्वङ्क्यन्त
मध्यम
पर्यश्वङ्क्यथाः
पर्यश्वङ्क्येथाम्
पर्यश्वङ्क्यध्वम्
उत्तम
पर्यश्वङ्क्ये
पर्यश्वङ्क्यावहि
पर्यश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः