अति + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वङ्कत
अत्यश्वङ्केताम्
अत्यश्वङ्कन्त
मध्यम
अत्यश्वङ्कथाः
अत्यश्वङ्केथाम्
अत्यश्वङ्कध्वम्
उत्तम
अत्यश्वङ्के
अत्यश्वङ्कावहि
अत्यश्वङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यश्वङ्क्यत
अत्यश्वङ्क्येताम्
अत्यश्वङ्क्यन्त
मध्यम
अत्यश्वङ्क्यथाः
अत्यश्वङ्क्येथाम्
अत्यश्वङ्क्यध्वम्
उत्तम
अत्यश्वङ्क्ये
अत्यश्वङ्क्यावहि
अत्यश्वङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः